Original

एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन ।यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥ ११ ॥

Segmented

एतद् आचक्ष्व मे सर्वम् यथावृत्तम् तपोधन यद् यत् च कृतवन्तः ते तत्र तत्र महा-रथाः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p