Original

कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः ।अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः ॥ १० ॥

Segmented

कथम् च बहुलाः सेनाः पाण्डवः कृष्णसारथिः अस्यन्न् एको ऽनयत् सर्वाः पितृ-लोकम् धनंजयः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
बहुलाः बहुल pos=a,g=f,c=2,n=p
सेनाः सेना pos=n,g=f,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कृष्णसारथिः कृष्णसारथि pos=n,g=m,c=1,n=s
अस्यन्न् अस् pos=va,g=m,c=1,n=s,f=part
एको एक pos=n,g=m,c=1,n=s
ऽनयत् नी pos=v,p=3,n=s,l=lan
सर्वाः सर्व pos=n,g=f,c=2,n=p
पितृ पितृ pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s