Original

जनमेजय उवाच ।कथितं वै समासेन त्वया सर्वं द्विजोत्तम ।महाभारतमाख्यानं कुरूणां चरितं महत् ॥ १ ॥

Segmented

जनमेजय उवाच कथितम् वै समासेन त्वया सर्वम् द्विजोत्तम महाभारतम् आख्यानम् कुरूणाम् चरितम् महत्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
समासेन समास pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
महाभारतम् महाभारत pos=n,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s