Original

ददावथ विषं पापो भीमाय धृतराष्ट्रजः ।जरयामास तद्वीरः सहान्नेन वृकोदरः ॥ ९ ॥

Segmented

ददौ अथ विषम् पापो भीमाय धृतराष्ट्र-जः जरयामास तद् वीरः सह अन्नेन वृकोदरः

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
अथ अथ pos=i
विषम् विष pos=n,g=n,c=2,n=s
पापो पाप pos=a,g=m,c=1,n=s
भीमाय भीम pos=n,g=m,c=4,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
जरयामास जरय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सह सह pos=i
अन्नेन अन्न pos=n,g=n,c=3,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s