Original

ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः ।तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥ ८ ॥

Segmented

ततो दुर्योधनः क्रूरः कर्णः च सह सौबलः तेषाम् निग्रह-निर्वासान् विविधान् ते समाचरन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्रूरः क्रूर pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
निग्रह निग्रह pos=n,comp=y
निर्वासान् निर्वास pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
समाचरन् समाचर् pos=v,p=3,n=p,l=lan