Original

तांस्तथा रूपवीर्यौजःसंपन्नान्पौरसंमतान् ।नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥ ७ ॥

Segmented

तान् तथा रूप-वीर्य-ओजः-सम्पन्नान् पौर-संमतान् न अमृष्यत् कुरवो दृष्ट्वा पाण्डवाञ् श्री-यशः-भृत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
रूप रूप pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
ओजः ओजस् pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
पौर पौर pos=n,comp=y
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part
pos=i
अमृष्यत् अमृष्यत् pos=a,g=m,c=1,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
पाण्डवाञ् पाण्डव pos=n,g=m,c=2,n=p
श्री श्री pos=n,comp=y
यशः यशस् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=2,n=p