Original

मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् ।नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥ ६ ॥

Segmented

मृते पितरि ते वीरा वनाद् एत्य स्व-मन्दिरम् नचिराद् इव विद्वांसो वेदे धनुषि च अभवन्

Analysis

Word Lemma Parse
मृते मृ pos=va,g=m,c=7,n=s,f=part
पितरि पितृ pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
वनाद् वन pos=n,g=n,c=5,n=s
एत्य pos=vi
स्व स्व pos=a,comp=y
मन्दिरम् मन्दिर pos=n,g=n,c=2,n=s
नचिराद् नचिर pos=a,g=n,c=5,n=s
इव इव pos=i
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
वेदे वेद pos=n,g=m,c=7,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan