Original

यथा च युद्धमभवत्पृथिवीक्षयकारकम् ।तत्तेऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ ॥ ५ ॥

Segmented

यथा च युद्धम् अभवत् पृथिवी-क्षय-कारकम् तत् ते ऽहम् सम्प्रवक्ष्यामि पृच्छते भरत-ऋषभ

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पृथिवी पृथिवी pos=n,comp=y
क्षय क्षय pos=n,comp=y
कारकम् कारक pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s