Original

एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् ।भेदो राज्यविनाशश्च जयश्च जयतां वर ॥ ४३ ॥

Segmented

एवम् एतत् पुरावृत्तम् तेषाम् अक्लिष्ट-कर्मणाम् भेदो राज्य-विनाशः च जयः च जयताम् वर

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
भेदो भेद pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
विनाशः विनाश pos=n,g=m,c=1,n=s
pos=i
जयः जय pos=n,g=m,c=1,n=s
pos=i
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s