Original

ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् ।राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥ ४२ ॥

Segmented

ततस् ते सर्वम् उत्साद्य हत्वा दुर्योधनम् नृपम् राज्यम् विद्रुत-भूयिष्ठम् प्रत्यपद्यन्त पाण्डवाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
उत्साद्य उत्सादय् pos=vi
हत्वा हन् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
विद्रुत विद्रु pos=va,comp=y,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p