Original

ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु ।नालभन्त महाराज ततो युद्धमवर्तत ॥ ४१ ॥

Segmented

ततस् चतुर्दशे वर्षे याचमानाः स्वकम् वसु न अलभन्त महा-राज ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चतुर्दशे चतुर्दश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
याचमानाः याच् pos=va,g=m,c=1,n=p,f=part
स्वकम् स्वक pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
pos=i
अलभन्त लभ् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan