Original

शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् ।राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च ॥ ४ ॥

Segmented

शृणु राजन् यथा भेदः कुरु-पाण्डवयोः अभूत् राज्य-अर्थे द्यूत-सम्भूतः वन-वासः तथा एव च

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
भेदः भेद pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
अभूत् भू pos=v,p=3,n=s,l=lun
राज्य राज्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
द्यूत द्यूत pos=n,comp=y
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
वन वन pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i