Original

तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः ।ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥ ३९ ॥

Segmented

तस्याम् दुर्योधनो मन्दो लोभम् चक्रे सु दुर्मतिः ततो ऽक्षैः वञ्चयित्वा च सौबलेन युधिष्ठिरम्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मन्दो मन्द pos=a,g=m,c=1,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सु सु pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
ततो ततस् pos=i
ऽक्षैः अक्ष pos=n,g=m,c=3,n=p
वञ्चयित्वा वञ्चय् pos=vi
pos=i
सौबलेन सौबल pos=n,g=m,c=3,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s