Original

पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् ।इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥ ३७ ॥

Segmented

पार्थाय अग्निः ददौ च अपि गाण्डीवम् धनुः उत्तमम् इषुधी च अक्षयैः बाणै रथम् च कपि-लक्षणम्

Analysis

Word Lemma Parse
पार्थाय पार्थ pos=n,g=m,c=4,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
इषुधी इषुधि pos=n,g=m,c=2,n=d
pos=i
अक्षयैः अक्षय pos=a,g=m,c=3,n=p
बाणै बाण pos=n,g=m,c=3,n=p
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
कपि कपि pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s