Original

लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् ।अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥ ३३ ॥

Segmented

लब्धः तत्र बीभत्सुः भार्याम् राजीव-लोचनाम् अनुजाम् वासुदेवस्य सुभद्राम् भद्र-भाषिन्

Analysis

Word Lemma Parse
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
राजीव राजीव pos=n,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s
अनुजाम् अनुजा pos=n,g=f,c=2,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
भद्र भद्र pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=2,n=s