Original

स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् ।ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥ ३२ ॥

Segmented

स वै संवत्सरम् पूर्णम् मासम् च एकम् वने ऽवसत् ततो अगच्छत् हृषीकेशम् द्वारवत्याम् कदाचन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
पूर्णम् पूर्ण pos=a,g=m,c=2,n=s
मासम् मास pos=n,g=m,c=2,n=s
pos=i
एकम् एक pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
ऽवसत् वस् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
द्वारवत्याम् द्वारवती pos=n,g=f,c=7,n=s
कदाचन कदाचन pos=i