Original

पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता ।षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥ ३० ॥

Segmented

पञ्चभिः सूर्य-संकाशैः सूर्येण च विराजता षः-सूर्या इव आबभौ पृथ्वी पाण्डवैः सत्य-विक्रमैः

Analysis

Word Lemma Parse
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
सूर्येण सूर्य pos=n,g=m,c=3,n=s
pos=i
विराजता विराज् pos=va,g=m,c=3,n=s,f=part
षः षष् pos=n,comp=y
सूर्या सूर्य pos=n,g=f,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit
पृथ्वी पृथ्वी pos=n,g=f,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सत्य सत्य pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p