Original

श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् ।गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥ ३ ॥

Segmented

श्रोतुम् पात्रम् च राजन् त्वम् प्राप्य इमाम् भारतीम् कथाम्

Analysis

Word Lemma Parse
श्रोतुम् श्रु pos=vi
पात्रम् पात्र pos=n,g=n,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्य प्राप् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
भारतीम् भारत pos=a,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s