Original

दक्षिणां सहदेवस्तु विजिग्ये परवीरहा ।एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम् ॥ २९ ॥

Segmented

दक्षिणाम् सहदेवः तु विजिग्ये पर-वीर-हा एवम् चक्रुः इमाम् सर्वे वशे कृत्स्नाम् वसुंधराम्

Analysis

Word Lemma Parse
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
विजिग्ये विजि pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
इमाम् इदम् pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वशे वश pos=n,g=m,c=7,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s