Original

अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः ।उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥ २८ ॥

Segmented

अजयद् भीमसेनः तु दिशम् प्राचीम् महा-बलः उदीचीम् अर्जुनो वीरः प्रतीचीम् नकुलः तथा

Analysis

Word Lemma Parse
अजयद् जि pos=v,p=3,n=s,l=lan
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
तथा तथा pos=i