Original

एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः ।अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥ २७ ॥

Segmented

एवम् धर्म-प्रधानाः ते सत्य-व्रत-परायणाः अप्रमत्त-उत्थिताः क्षान्ताः प्रतपन्तो अहितान् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
धर्म धर्म pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
व्रत व्रत pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
अप्रमत्त अप्रमत्त pos=a,comp=y
उत्थिताः उत्था pos=va,g=m,c=1,n=p,f=part
क्षान्ताः क्षम् pos=va,g=m,c=1,n=p,f=part
प्रतपन्तो प्रतप् pos=va,g=m,c=1,n=p,f=part
अहितान् अहित pos=a,g=m,c=2,n=p
तदा तदा pos=i