Original

तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः ।नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥ २५ ॥

Segmented

तयोः ते वचनात् जग्मुः सह सर्वैः सुहृद्-जनैः नगरम् खाण्डवप्रस्थम् रत्नानि आदाय सर्वशः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
ते तद् pos=n,g=m,c=1,n=p
वचनात् वचन pos=n,g=n,c=5,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सुहृद् सुहृद् pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
नगरम् नगर pos=n,g=n,c=2,n=s
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
सर्वशः सर्वशस् pos=i