Original

तस्माज्जनपदोपेतं सुविभक्तमहापथम् ।वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥ २४ ॥

Segmented

तस्मात् जनपद-उपेतम् सुविभक्त-महापथम् वासाय खाण्डवप्रस्थम् व्रजध्वम् गत-मन्यवः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
जनपद जनपद pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
सुविभक्त सुविभक्त pos=a,comp=y
महापथम् महापथ pos=n,g=m,c=2,n=s
वासाय वास pos=n,g=m,c=4,n=s
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
व्रजध्वम् व्रज् pos=v,p=2,n=p,l=lot
गत गम् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p