Original

ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः ।विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥ २२ ॥

Segmented

ते तत्र द्रौपदीम् लब्ध्वा परिसंवत्सर-उषिताः विदिता हास्तिनपुरम् प्रत्याजग्मुः अरिंदमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
परिसंवत्सर परिसंवत्सर pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
विदिता विद् pos=va,g=m,c=1,n=p,f=part
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
प्रत्याजग्मुः प्रत्यागम् pos=v,p=3,n=p,l=lit
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p