Original

तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् ।ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥ २१ ॥

Segmented

तत्र ते ब्राह्मण-अर्थाय बकम् हत्वा महा-बलम् ब्राह्मणैः सहिता जग्मुः पाञ्चालानाम् पुरम् ततः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
बकम् बक pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सहिता सहित pos=a,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
ततः ततस् pos=i