Original

अथ संधाय ते वीरा एकचक्रां व्रजंस्तदा ।ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः ॥ २० ॥

Segmented

अथ संधाय ते वीरा एकचक्राम् व्रजन् तदा ब्रह्म-रूप-धराः भूत्वा मात्रा सह परंतपाः

Analysis

Word Lemma Parse
अथ अथ pos=i
संधाय संधा pos=vi
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
एकचक्राम् एकचक्रा pos=n,g=f,c=2,n=s
व्रजन् व्रज् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
परंतपाः परंतप pos=a,g=m,c=1,n=p