Original

महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः ।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ २ ॥

Segmented

महा-ऋषेः सर्व-लोकेषु विश्रुतस्य अस्य धीमतः प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्य अमित-तेजसः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतस्य विश्रु pos=va,g=m,c=6,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
मतम् मत pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s