Original

ततो महावने घोरे हिडिम्बं नाम राक्षसम् ।भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥ १९ ॥

Segmented

ततो महा-वने घोरे हिडिम्बम् नाम राक्षसम् भीमसेनो ऽवधीत् क्रुद्धो भुवि भीम-पराक्रमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
हिडिम्बम् हिडिम्ब pos=n,g=m,c=2,n=s
नाम नाम pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽवधीत् वध् pos=v,p=3,n=s,l=lun
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s