Original

विदुरस्यैव वचनात्खनित्री विहिता ततः ।मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥ १८ ॥

Segmented

विदुरस्य एव वचनात् खनित्री विहिता ततः मोक्षयामास योगेन ते मुक्ताः प्राद्रवन् भयात्

Analysis

Word Lemma Parse
विदुरस्य विदुर pos=n,g=m,c=6,n=s
एव एव pos=i
वचनात् वचन pos=n,g=n,c=5,n=s
खनित्री खनितृ pos=a,g=f,c=1,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
ततः ततस् pos=i
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
योगेन योग pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s