Original

तत्र तान्वासयामास पाण्डवानमितौजसः ।अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥ १७ ॥

Segmented

तत्र तान् वासयामास पाण्डवान् अमित-ओजस्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तान् तद् pos=n,g=m,c=2,n=p
वासयामास वासय् pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p