Original

यदा तु विविधोपायैः संवृतैर्विवृतैरपि ।नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥ १५ ॥

Segmented

यदा तु विविध-उपायैः संवृतैः विवृतैः अपि न अशक्नोत् विनिहन्तुम् तान् दैव-भावि-अर्थ-रक्षितान्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
विविध विविध pos=a,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
संवृतैः संवृ pos=va,g=m,c=3,n=p,f=part
विवृतैः विवृ pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
pos=i
अशक्नोत् शक् pos=v,p=3,n=s,l=lan
विनिहन्तुम् विनिहन् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
दैव दैव pos=n,comp=y
भावि भाविन् pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
रक्षितान् रक्ष् pos=va,g=m,c=2,n=p,f=part