Original

स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः ।पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥ १४ ॥

Segmented

स्वर्ग-स्थः जीव-लोकस्य यथा शक्रः सुख-आवहः पाण्डवानाम् तथा नित्यम् विदुरो ऽपि सुख-आवहः

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
जीव जीव pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
यथा यथा pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तथा तथा pos=i
नित्यम् नित्यम् pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s