Original

तेषां तु विप्रकारेषु तेषु तेषु महामतिः ।मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥ १३ ॥

Segmented

तेषाम् तु विप्रकारेषु तेषु तेषु महामतिः मोक्षणे प्रतिघाते च विदुरो ऽवहितो ऽभवत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
विप्रकारेषु विप्रकार pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
महामतिः महामति pos=a,g=m,c=1,n=s
मोक्षणे मोक्षण pos=n,g=n,c=7,n=s
प्रतिघाते प्रतिघात pos=n,g=m,c=7,n=s
pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽवहितो अवधा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan