Original

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् ।सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ १२ ॥

Segmented

आशीविषैः कृष्ण-सर्पैः सुप्तम् च एनम् अदंशयत् सर्वेषु एव अङ्ग-देशेषु न ममार च शत्रु-हा

Analysis

Word Lemma Parse
आशीविषैः आशीविष pos=n,g=m,c=3,n=p
कृष्ण कृष्ण pos=a,comp=y
सर्पैः सर्प pos=n,g=m,c=3,n=p
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अदंशयत् दंशय् pos=v,p=3,n=s,l=lan
सर्वेषु सर्व pos=n,g=m,c=7,n=p
एव एव pos=i
अङ्ग अङ्ग pos=n,comp=y
देशेषु देश pos=n,g=m,c=7,n=p
pos=i
ममार मृ pos=v,p=3,n=s,l=lit
pos=i
शत्रु शत्रु pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s