Original

यदा प्रबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥ ११ ॥

Segmented

यदा प्रबुद्धः कौन्तेयः तदा संछिद्य बन्धनम् उदतिष्ठन् महा-राज भीमसेनो गत-व्यथः

Analysis

Word Lemma Parse
यदा यदा pos=i
प्रबुद्धः प्रबुध् pos=va,g=m,c=1,n=s,f=part
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
तदा तदा pos=i
संछिद्य संछिद् pos=vi
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
उदतिष्ठन् उत्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s