Original

प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् ।तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥ १० ॥

Segmented

प्रमाणकोट्याम् संसुप्तम् पुनः बद्ध्वा वृकोदरम् तोयेषु भीमम् गङ्गायाः प्रक्षिप्य पुरम् आव्रजत्

Analysis

Word Lemma Parse
प्रमाणकोट्याम् प्रमाणकोटि pos=n,g=f,c=7,n=s
संसुप्तम् संस्वप् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
बद्ध्वा बन्ध् pos=vi
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
तोयेषु तोय pos=n,g=n,c=7,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
प्रक्षिप्य प्रक्षिप् pos=vi
पुरम् पुर pos=n,g=n,c=2,n=s
आव्रजत् आव्रज् pos=v,p=3,n=s,l=lan