Original

वैशंपायन उवाच ।गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः ।संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥ १ ॥

Segmented

वैशंपायन उवाच गुरवे प्राङ् नमस्कृत्य मनः-बुद्धि-समाधिभिः सम्पूज्य च द्विजान् सर्वान् तथा अन्यान् विदुषो जनान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरवे गुरु pos=n,g=m,c=4,n=s
प्राङ् प्राञ्च् pos=a,g=n,c=2,n=s
नमस्कृत्य नमस्कृ pos=vi
मनः मनस् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
समाधिभिः समाधि pos=n,g=m,c=3,n=p
सम्पूज्य सम्पूजय् pos=vi
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
विदुषो विद्वस् pos=a,g=m,c=2,n=p
जनान् जन pos=n,g=m,c=2,n=p