Original

तत्र राजानमासीनं ददर्श जनमेजयम् ।वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ॥ ८ ॥

Segmented

तत्र राजानम् आसीनम् ददर्श जनमेजयम् वृतम् सदस्यैः बहुभिः देवैः इव पुरंदरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
सदस्यैः सदस्य pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s