Original

जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा ।विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ॥ ७ ॥

Segmented

जनमेजयस्य राजर्षेः स तद् यज्ञ-सदः तदा विवेश शिष्यैः सहितो वेद-वेदाङ्ग-पारगैः

Analysis

Word Lemma Parse
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
सदः सदस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगैः पारग pos=a,g=m,c=3,n=p