Original

यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् ।शंतनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥ ६ ॥

Segmented

यः पाण्डुम् धृतराष्ट्रम् च विदुरम् च अपि अजीजनत् शंतनोः संततिम् तन्वन् पुण्य-कीर्तिः महा-यशाः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अजीजनत् जन् pos=v,p=3,n=s,l=lun
शंतनोः शंतनु pos=n,g=m,c=6,n=s
संततिम् संतति pos=n,g=f,c=2,n=s
तन्वन् तन् pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s