Original

विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः ।परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥ ५ ॥

Segmented

चतुर्धा यो वेदम् वेद-विदाम् वरः परावर-ज्ञः ब्रह्मर्षिः कविः सत्य-व्रतः शुचिः

Analysis

Word Lemma Parse
चतुर्धा चतुर्धा pos=i
यो यद् pos=n,g=m,c=1,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
परावर परावर pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s