Original

यं नातितपसा कश्चिन्न वेदाध्ययनेन च ।न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥ ४ ॥

Segmented

यम् न अतितपस् कश्चिन् न वेद-अध्ययनेन च न व्रतैः न उपवासैः च न प्रसूत्या न मन्युना

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
pos=i
अतितपस् अतितपस् pos=n,g=n,c=3,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
वेद वेद pos=n,comp=y
अध्ययनेन अध्ययन pos=n,g=n,c=3,n=s
pos=i
pos=i
व्रतैः व्रत pos=n,g=n,c=3,n=p
pos=i
उपवासैः उपवास pos=n,g=m,c=3,n=p
pos=i
pos=i
प्रसूत्या प्रसूति pos=n,g=f,c=3,n=s
pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s