Original

जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् ।वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ॥ ३ ॥

Segmented

जात-मात्रः च यः सद्य इष्ट्या देहम् अवीवृधत् वेदान् च अधिजगे स अङ्गान् स इतिहासान् महा-यशाः

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
सद्य सद्यस् pos=i
इष्ट्या इष्टि pos=n,g=f,c=3,n=s
देहम् देह pos=n,g=m,c=2,n=s
अवीवृधत् वृध् pos=v,p=3,n=s,l=lun
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
अधिजगे अधिगा pos=v,p=3,n=s,l=lit
pos=i
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
pos=i
इतिहासान् इतिहास pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s