Original

तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः ।भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥ २४ ॥

Segmented

तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यः च सर्वशः भेदम् राज्य-विनाशम् च कुरु-पाण्डवयोः तदा

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
सदस्येभ्यः सदस्य pos=n,g=m,c=4,n=p
क्षत्रियेभ्यः क्षत्रिय pos=n,g=m,c=4,n=p
pos=i
सर्वशः सर्वशस् pos=i
भेदम् भेद pos=n,g=m,c=2,n=s
राज्य राज्य pos=n,comp=y
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
कुरु कुरु pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
तदा तदा pos=i