Original

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा ।आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥ २३ ॥

Segmented

गुरोः वचनम् आज्ञाय स तु विप्र-ऋषभः तदा आचचक्षे ततः सर्वम् इतिहासम् पुरातनम्

Analysis

Word Lemma Parse
गुरोः गुरु pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्र विप्र pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s