Original

कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा ।तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥ २२ ॥

Segmented

कुरूणाम् पाण्डवानाम् च यथा भेदो ऽभवत् पुरा तद् अस्मै सर्वम् आचक्ष्व यन् मत्तः श्रुतवान् असि

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
यथा यथा pos=i
भेदो भेद pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
तद् तद् pos=n,g=n,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
यन् यद् pos=n,g=n,c=2,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat