Original

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ २१ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा कृष्णद्वैपायनः तदा शशास शिष्यम् आसीनम् वैशम्पायनम् अन्तिके

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i
शशास शास् pos=v,p=3,n=s,l=lit
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
वैशम्पायनम् वैशम्पायन pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s