Original

जनयामास यं काली शक्तेः पुत्रात्पराशरात् ।कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥ २ ॥

Segmented

जनयामास यम् काली शक्तेः पुत्रात् पराशरात् कन्या एव यमुना-द्वीपे पाण्डवानाम् पितामहम्

Analysis

Word Lemma Parse
जनयामास जनय् pos=v,p=3,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
काली काली pos=n,g=f,c=1,n=s
शक्तेः शक्ति pos=n,g=m,c=5,n=s
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
पराशरात् पराशर pos=n,g=m,c=5,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
एव एव pos=i
यमुना यमुना pos=n,comp=y
द्वीपे द्वीप pos=n,g=m,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s