Original

कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् ।तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥ १९ ॥

Segmented

कथम् समभवद् भेदः तेषाम् अक्लिष्ट-कर्मणाम् तत् च युद्धम् कथम् वृत्तम् भूत-अन्त-करणम् महत्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
भेदः भेद pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
भूत भू pos=va,comp=y,f=part
अन्त अन्त pos=n,comp=y
करणम् करण pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s