Original

कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् ।तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥ १८ ॥

Segmented

कुरूणाम् पाण्डवानाम् च भवान् प्रत्यक्ष-दर्शिवत् तेषाम् चरितम् इच्छामि कथ्यमानम् त्वया द्विज

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
चरितम् चरित pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
द्विज द्विज pos=n,g=m,c=8,n=s